B 365-5 Gṛhapratiṣṭhābalyarcanavidhi

Manuscript culture infobox

Filmed in: B 365/5
Title: Gṛhapratiṣṭhābalyarcanavidhi
Dimensions: 32 x 16.8 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 828
Acc No.: NAK 1/621
Remarks:

Reel No. B 365/5

Inventory No. 40504

Title Panātiyā khoho kvāṭhagṛha pratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 32.0 x 16.8 cm

Binding Hole

Folios 58

Lines per Folio 11

Foliation figures in the right-hand margin of the verso

Date of Copying NS 828

Place of Copying Bhaktapur

King Bhupatīndra Malla

Place of Deposit NAK

Accession No. 1/621

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||

atha panātiyā khohokvā(2)ṭha pratiṣṭhāyātā dayakā ||    ||
patavāsana coya, vāstu suddhā vali mālako coya ||    ||
ya(3)jamāna puṣpabhājana yācake || adyāddi || vākya ||
mānavagotra yajamānasya śrī 2 jayabhū(4)patīndramarllavarmmaṇa, śrī 3 svaṣṭadevatā prītyartha śrī 3 caṇḍikādebhyā navagṛha praveśa pra(5)tiṣṭa valyāarccanna katuṃ puṣpabhājana samarppayāmiḥ ||    || (fol. 1v1–5)

End

kuhmarapūjā choya ||
sarvvamaṅgala māṅgalya, śive sa(2)rvvārtha sādhake |
śaraṇya trembike gaurī, nārāyaṇī namostute ||
kaumārīdaivyai svasthāna vāso (3) bhavantu ||    ||
sākṣi thāya ||    ||
pehnuto yajamāna ārogyaṃ ālasaṃ thva chesaḥ ||    || (fol. 58r1–3)

Colophon

iti gṛhe pratiṣthā śāntivalyārccanavidhiḥ samāptaḥ ||
śubhamastu sarvvadā kalyānasaṃ(5)tuḥ || (6)
maṃgalaṃ lekhanāñca, pāṭhakānāñca maṃgalaṃ |
maṅgalaṃ lokakānāñca, bhūmaubhūpati maṅgaraṃ(7)ḥ ||
saṃ 828 āṣāḍha kṛṣṇa daśaśī (!) bhṛguvāra saṃpūrṇṇaḥ ||    || (8)
saṃ (blank) śrīśrījaya bhūpatīndramarlladevasana, panātiyā khoho kvā(9)ṭhagṛhe patisthāyatā dayakasya bijyāka thva puṣṭakaḥ ||
śrībhavāṇī sadā sahāya || śubha (10) ||

left side

(58v1)valiyā lyākha || (2)
vāstuyā pā 1 (3)
kaleśayā pā 1 (4)
dumāju pā 1 (5)
taleju pā 1 (6)
vachalā pā 1 (7)
bhotyā cāśvara pā 1 (8)
nālāyā bhagavatī pā 1 (9)
panātiyā brahmayaṇī pā 1 (10)
dhalikhelayā bhagavatī pā 1 (11)
cokvātayā gaṇeśa pā 1

middle side

khanapuyā bhailava pā 1 (2)
sāṅāyā nāśikva pā 1 (3)
kalākha pā 1 (4)
vaiṣṇavī pā 1 (fol. 158r4–158v middle4)

on the right side

A diagram of vāstu
Caption: Vāstu ekāśī

Microfilm Details

Reel No. B 365/5

Date of Filming 14-11-1972

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 04-04-2005