B 365-5 Gṛhapratiṣṭhābalyarcanavidhi
Manuscript culture infobox
Filmed in: B 365/5
Title: Gṛhapratiṣṭhābalyarcanavidhi
Dimensions: 32 x 16.8 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 828
Acc No.: NAK 1/621
Remarks:
Reel No. B 365/5
Inventory No. 40504
Title Panātiyā khoho kvāṭhagṛha pratiṣṭhāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete
Size 32.0 x 16.8 cm
Binding Hole
Folios 58
Lines per Folio 11
Foliation figures in the right-hand margin of the verso
Date of Copying NS 828
Place of Copying Bhaktapur
King Bhupatīndra Malla
Place of Deposit NAK
Accession No. 1/621
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
atha panātiyā khohokvā(2)ṭha pratiṣṭhāyātā dayakā || ||
patavāsana coya, vāstu suddhā vali mālako coya || ||
ya(3)jamāna puṣpabhājana yācake || adyāddi || vākya ||
mānavagotra yajamānasya śrī 2 jayabhū(4)patīndramarllavarmmaṇa, śrī 3 svaṣṭadevatā prītyartha śrī 3 caṇḍikādebhyā navagṛha praveśa pra(5)tiṣṭa valyāarccanna katuṃ puṣpabhājana samarppayāmiḥ || || (fol. 1v1–5)
End
kuhmarapūjā choya ||
sarvvamaṅgala māṅgalya, śive sa(2)rvvārtha sādhake |
śaraṇya trembike gaurī, nārāyaṇī namostute ||
kaumārīdaivyai svasthāna vāso (3) bhavantu || ||
sākṣi thāya || ||
pehnuto yajamāna ārogyaṃ ālasaṃ thva chesaḥ || || (fol. 58r1–3)
Colophon
iti gṛhe pratiṣthā śāntivalyārccanavidhiḥ samāptaḥ ||
śubhamastu sarvvadā kalyānasaṃ(5)tuḥ || (6)
maṃgalaṃ lekhanāñca, pāṭhakānāñca maṃgalaṃ |
maṅgalaṃ lokakānāñca, bhūmaubhūpati maṅgaraṃ(7)ḥ ||
saṃ 828 āṣāḍha kṛṣṇa daśaśī (!) bhṛguvāra saṃpūrṇṇaḥ || || (8)
saṃ (blank) śrīśrījaya bhūpatīndramarlladevasana, panātiyā khoho kvā(9)ṭhagṛhe patisthāyatā dayakasya bijyāka thva puṣṭakaḥ ||
śrībhavāṇī sadā sahāya || śubha (10) ||
left side
(58v1)valiyā lyākha || (2)
vāstuyā pā 1 (3)
kaleśayā pā 1 (4)
dumāju pā 1 (5)
taleju pā 1 (6)
vachalā pā 1 (7)
bhotyā cāśvara pā 1 (8)
nālāyā bhagavatī pā 1 (9)
panātiyā brahmayaṇī pā 1 (10)
dhalikhelayā bhagavatī pā 1 (11)
cokvātayā gaṇeśa pā 1
middle side
khanapuyā bhailava pā 1 (2)
sāṅāyā nāśikva pā 1 (3)
kalākha pā 1 (4)
vaiṣṇavī pā 1 (fol. 158r4–158v middle4)
on the right side
A diagram of vāstu
Caption: Vāstu ekāśī
Microfilm Details
Reel No. B 365/5
Date of Filming 14-11-1972
Exposures 58
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by KT/JM
Date 04-04-2005